Winamp Logo
The 5-Minute Gita Cover
The 5-Minute Gita Profile

The 5-Minute Gita

English, Religion, 1 season, 238 episodes, 16 hours, 31 minutes
About
Each episode includes a recitation of one verse from the Bhagavad Gita, a breakdown and reordering of the words, a translation, and a brief commentary. Swami Gambhirananda's translation is available at https://www.amazon.com/Bhagavad-Gita-trans-Gambhirananda-Commentary-Sankaracharya/dp/8175050411. Swami Chinmayananda's translation is available https://www.amazon.com/Holy-Geeta-Swami-Chinmayananda/dp/817597074X. Dr. Sundar Hattangadi's गीता संधिविग्रह अन्वय is available at https://sanskritdocuments.org/doc_giitaa/gitAanvayasandhivigraha.pdf.
Episode Artwork

Chapter 6, Verse 3

आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते । योगारूढस्य तस्यैव शमः कारणमुच्यते ॥६- ३॥ Recitation, breakdown, reordering, translation, and commentary.
1/1/14 minutes, 36 seconds
Episode Artwork

Chapter 6, Verse 10

योगी युञ्जीत सततमात्मानं रहसि स्थितः । एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥६- १०॥ Recitation, breakdown, reordering, translation, and commentary.
1/1/15 minutes, 34 seconds
Episode Artwork

Chapter 6, Verse 4

यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते । सर्वसंकल्पसंन्यासी योगारूढस्तदोच्यते ॥६- ४॥ Recitation, breakdown, reordering, translation, and commentary.
1/1/14 minutes, 29 seconds
Episode Artwork

Chapter 6, Verse 5

उद्धरेदात्मनात्मानं नात्मानमवसादयेत् । आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥६- ५॥ Recitation, breakdown, reordering, translation, and commentary.
1/1/13 minutes, 48 seconds
Episode Artwork

Chapter 6, Verse 6

बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः । अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥६- ६॥ Recitation, breakdown, reordering, translation, and commentary.
1/1/15 minutes, 1 second
Episode Artwork

Chapter 6, Verses 7-8

जितात्मनः प्रशान्तस्य परमात्मा समाहितः । शीतोष्णसुखदुःखेषु तथा मानापमानयोः ॥६- ७॥ ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः । युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ॥६- ८॥ Recitation, breakdown, reordering, translation, and commentary.
1/1/17 minutes, 58 seconds
Episode Artwork

Chapter 6, Verse 9

सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु । साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥६- ९॥ Recitation, breakdown, reordering, translation, and commentary.
1/1/15 minutes, 7 seconds
Episode Artwork

Chapter 6, Verses 11-12

शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः । नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥६- ११॥ तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः । उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ॥६- १२॥ Recitation, breakdown, reordering, translation, and commentary.
1/1/16 minutes, 59 seconds
Episode Artwork

Chapter 6, Verses 13-14

समं कायशिरोग्रीवं धारयन्नचलं स्थिरः । सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥६- १३॥ प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः । मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥६- १४॥ Recitation, breakdown, reordering, translation, and commentary.
1/1/17 minutes, 11 seconds
Episode Artwork

Chapter 6, Verses 15

युञ्जन्नेवं सदात्मानं योगी नियतमानसः । शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ॥६- १५॥ Recitation, breakdown, reordering, translation, and commentary.
1/1/14 minutes, 43 seconds
Episode Artwork

Chapter 6, Verse 2

यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव । न ह्यसंन्यस्तसंकल्पो योगी भवति कश्चन ॥६- २॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes, 48 seconds
Episode Artwork

Chapter 6, Verse 1

श्रीभगवानुवाच अनाश्रितः कर्मफलं कार्यं कर्म करोति यः । स संन्यासी च योगी च न निरग्निर्न चाक्रियः ॥६- १॥ Recitation, breakdown, reordering, translation, and commentary.
5 minutes, 6 seconds
Episode Artwork

Chapter 5, Verses 29

भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् । सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥५- २९॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes, 26 seconds
Episode Artwork

Chapter 5, Verses 27-28

स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः । प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥५- २७॥ यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः । विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥५- २८॥ Recitation, breakdown, reordering, translation, and commentary.
8 minutes, 26 seconds
Episode Artwork

Chapter 5, Verses 26

कामक्रोधवियुक्तानां यतीनां यतचेतसाम् । अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥५- २६॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes, 58 seconds
Episode Artwork

Chapter 5, Verses 25

लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः । छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥५- २५॥ Recitation, breakdown, reordering, translation, and commentary.
5 minutes, 10 seconds
Episode Artwork

Chapter 5, Verses 24

योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः । स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥५- २४॥ Recitation, breakdown, reordering, translation, and commentary.
5 minutes, 37 seconds
Episode Artwork

Chapter 5, Verses 23

शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात् । कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥५- २३॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes, 40 seconds
Episode Artwork

Chapter 5, Verses 22

ये हि संस्पर्शजा भोगा दुःखयोनय एव ते । आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥५- २२॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes, 51 seconds
Episode Artwork

Chapter 5, Verses 21

बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत् सुखम् । स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ॥५- २१॥ Recitation, breakdown, reordering, translation, and commentary.
5 minutes, 16 seconds
Episode Artwork

Chapter 5, Verses 20

न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् । स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः ॥५- २०॥ Recitation, breakdown, reordering, translation, and commentary.
5 minutes, 29 seconds
Episode Artwork

Chapter 5, Verses 18

विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥५- १८॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes, 40 seconds
Episode Artwork

Chapter 5, Verses 19

इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः । निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः ॥५- १९॥ Recitation, breakdown, reordering, translation, and commentary.
7 minutes, 5 seconds
Episode Artwork

Chapter 3, Verse 7

यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन । कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥३- ७॥ Recitation, breakdown, reordering, translation, and commentary
3 minutes, 47 seconds
Episode Artwork

Chapter 1, Verse 34

आचार्याः पितरः पुत्रास्तथैव च पितामहाः । मातुलाः श्वशुराः पौत्राः श्यालाः संबन्धिनस्तथा ॥१-३४॥ Recitation, breakdown, reordering, and translation.
2 minutes, 43 seconds
Episode Artwork

Chapter 2, Verse 65

प्रसादे सर्वदुःखानां हानिरस्योपजायते । प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥२- ६५॥ Recitation, breakdown, reordering, translation, and commentary.
3 minutes, 2 seconds
Episode Artwork

Chapter 1, Verse 22

यावदेतान्निरिक्षेऽहं योद्‌धुकामानवस्थितान् । कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे ॥१-२२॥ Recitation, breakdown, reordering, and translation.
2 minutes, 37 seconds
Episode Artwork

Chapter 2, Verse 27

जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च । तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥२- २७॥ Recitation, breakdown, reordering, and translation.
3 minutes, 17 seconds
Episode Artwork

Chapter 2, Verse 32

यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् । सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ॥२- ३२॥ Recitation, breakdown, reordering, translation, and commentary.
3 minutes, 16 seconds
Episode Artwork

Chapter 4, Verse 34

तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया । उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥४-३४॥ Recitation, breakdown, reordering, translation, and commentary.
3 minutes, 38 seconds
Episode Artwork

Chapter 2, Verse 21

वेदाविनाशिनं नित्यं य एनमजमव्ययम् । कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥२- २१॥ Recitation, breakdown, reordering, translation, and commentary.
3 minutes, 37 seconds
Episode Artwork

Chapter 1, Verses 28-29

अर्जुन उवाच दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ॥१-२८॥ सीदन्ति मम गात्राणि मुखं च परिशुष्यति । वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥१-२९॥ Recitation, breakdown, reordering, translation and commentary.
4 minutes, 15 seconds
Episode Artwork

Chapter 2, Verse 48

योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनंजय । सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥२- ४८॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes, 48 seconds
Episode Artwork

Chapter 2, Verse 54

अर्जुन उवाच स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव । स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् ॥२- ५४॥ Recitation, breakdown, reordering, translation, and commentary.
3 minutes, 28 seconds
Episode Artwork

Chapter 2, Verse 41

व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन । बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥२- ४१॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes, 23 seconds
Episode Artwork

Chapter 3, Verse 43

एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना । जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥३- ४३॥ Recitation, breakdown, reordering, translation, and commentary.
3 minutes, 59 seconds
Episode Artwork

Chapter 4, Verse 10

वीतरागभयक्रोधा मन्मया मामुपाश्रिताः । बहवो ज्ञानतपसा पूता मद्भावमागताः ॥४-१०॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes, 29 seconds
Episode Artwork

Chapter 4, Verse 18

कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः । स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥४-१८॥ Recitation, breakdown, reordering, translation, and commentary.
5 minutes, 3 seconds
Episode Artwork

Chapter 4, Verse 5

श्रीभगवानुवाच बहूनि मे व्यतीतानि जन्मानि तव चार्जुन । तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥४-५॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes, 20 seconds
Episode Artwork

Chapter 5, Verse 10

ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः । लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥५- १०॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes, 34 seconds
Episode Artwork

Chapter 1, Verse 37

तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् । स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥१-३७॥ Recitation, breakdown, reordering, and translation.
3 minutes, 20 seconds
Episode Artwork

Chapter 1, Verse 26

तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् । आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा ॥१-२६॥ श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि । Recitation, breakdown, reordering, and translation.
4 minutes, 23 seconds
Episode Artwork

Chapter 5, Verse 2

श्रीभगवानुवाच संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ । तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते ॥५- २॥ Recitation, breakdown, reordering and translation.
3 minutes, 50 seconds
Episode Artwork

Chapter 3, Verse 34

इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ । तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥३- ३४॥ Recitation, breakdown, reordering, translation, and commentary.
5 minutes, 6 seconds
Episode Artwork

Chapter 4, Verse 32

एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे । कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे ॥४-३२॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes, 57 seconds
Episode Artwork

Chapter 2, Verse 25

अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते । तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥२- २५॥ Recitation, breakdown, reordering, and translation.
3 minutes, 31 seconds
Episode Artwork

Chapter 2, Verse 53

श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला । समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥२- ५३॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes, 27 seconds
Episode Artwork

Chapter 2, Verse 28

अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत । अव्यक्तनिधनान्येव तत्र का परिदेवना ॥२- २८॥ Recitation, breakdown, reordering, and translation.
3 minutes, 22 seconds
Episode Artwork

Chapter 2, Verse 4

अर्जुन उवाच कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन । इषुभिः प्रति योत्स्यामि पूजार्हावरिसूदन ॥२- ४॥ Recitation, breakdown, reordering, and translation.
3 minutes, 19 seconds
Episode Artwork

Chapter 4, Verse 39

श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः । ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥४-३९॥ Recitation, breakdown, reordering, translation, and commentary.
3 minutes, 31 seconds
Episode Artwork

Chapter 3, Verse 3

श्रीभगवानुवाच लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ । ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् ॥३- ३॥ Recitation, breakdown, reordering, translation, and commentary.
3 minutes, 59 seconds
Episode Artwork

Chapter 3, Verse 39

आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा । कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥३- ३९॥ Recitation, breakdown, reordering, translation, and commentary.
3 minutes, 54 seconds
Episode Artwork

Chapter 4, Verse 9

जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः । त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥४-९॥ Recitation, breakdown, reordering, translation, and commentary.
5 minutes, 52 seconds
Episode Artwork

Chapter 1, Verse 27

तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ॥१-२७॥ कृपया परयाविष्टो विषीदन्निदमब्रवीत् । Recitation, breakdown, reordering, translation and commentary.
3 minutes, 2 seconds
Episode Artwork

Chapter 4, Verse 1

श्रीभगवानुवाच इमं विवस्वते योगं प्रोक्तवानहमव्ययम् । विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ॥४-१॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes, 37 seconds
Episode Artwork

Chapter 2, Verse 37

हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् । तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥२- ३७॥ Recitation, breakdown, reordering, and translation.
3 minutes, 34 seconds
Episode Artwork

Chapter 3, Verse 33

सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि । प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥३- ३३॥ Recitation, breakdown, reordering, and translation.
3 minutes, 34 seconds
Episode Artwork

Chapter 1, Verse 44

उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन । नरकेऽनियतं वासो भवतीत्यनुशुश्रुम ॥१-४४॥ Recitation, breakdown, reordering, translation, and commentary.
2 minutes, 59 seconds
Episode Artwork

Chapter 4, Verse 3

स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः । भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥४-३॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes, 29 seconds
Episode Artwork

Chapter 2, Verse 55

श्रीभगवानुवाच प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् । आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥२- ५५॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes, 42 seconds
Episode Artwork

Chapter 5, Verse 7

योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः । सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥५- ७॥ Recitation, breakdown, reordering, translation, and commentary.
3 minutes, 59 seconds
Episode Artwork

Chapter 4, Verse 7

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥४-७॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes, 6 seconds
Episode Artwork

Chapter 1, Verse 6

युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् । सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥१-६॥ Recitation, breakdown, reordering, and translation.
2 minutes, 45 seconds
Episode Artwork

Chapter 1, Verse 13

ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः । सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥१-१३॥ Recitation, breakdown, reordering, and translation.
3 minutes, 32 seconds
Episode Artwork

Chapter 1, Verse 42

संकरो नरकायैव कुलघ्नानां कुलस्य च । पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥१-४२॥ Recitation, breakdown, reordering, translation, and commentary.
3 minutes, 42 seconds
Episode Artwork

Chapter 1, Verse 5

धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् । पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥१-५॥ Recitation, breakdown, reordering, and translation.
2 minutes, 33 seconds
Episode Artwork

Chapter 2, Verse 31

स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि । धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ॥२- ३१॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes, 15 seconds
Episode Artwork

Chapter 1, Verse 25

भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् । उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ॥१-२५॥ Recitation, breakdown, reordering, and translation.
2 minutes, 50 seconds
Episode Artwork

Chapter 2, Verse 9

संजय उवाच एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप । न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ॥२- ९॥ Recitation, breakdown, reordering, and translation.
3 minutes, 10 seconds
Episode Artwork

Chapter 3, Verse 8

नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः । शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः ॥३- ८॥ Recitation, breakdown, reordering, translation, and commentary
3 minutes, 44 seconds
Episode Artwork

Chapter 5, Verse 12

युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् । अयुक्तः कामकारेण फले सक्तो निबध्यते ॥५- १२॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes, 8 seconds
Episode Artwork

Chapter 4, Verse 2

एवं परम्पराप्राप्तमिमं राजर्षयो विदुः । स कालेनेह महता योगो नष्टः परन्तप ॥४-२॥ Recitation, breakdown, reordering, translation, and commentary.
3 minutes, 54 seconds
Episode Artwork

Chapter 2, Verse 45

त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन । निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥२- ४५॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes, 52 seconds
Episode Artwork

Chapter 2, Verse 20

न जायते म्रियते वा कदाचि- न्नायं भूत्वा भविता वा न भूयः । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥२- २०॥ Recitation, breakdown, reordering, translation, and commentary.
3 minutes, 59 seconds
Episode Artwork

Chapter 4, Verse 14

न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा । इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥४-१४॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes, 26 seconds
Episode Artwork

Chapter 2, Verse 71

विहाय कामान्यः सर्वान् पुमांश्चरति निःस्पृहः । निर्ममो निरहंकारः स शान्तिमधिगच्छति ॥२- ७१॥ Recitation, breakdown, reordering, and translation.
3 minutes, 40 seconds
Episode Artwork

Chapter 5, Verses 15

नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः । अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥५- १५॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes, 15 seconds
Episode Artwork

Chapter 1, Verse 35

एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन । अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥१-३५॥ Recitation, breakdown, reordering, and translation.
3 minutes, 37 seconds
Episode Artwork

Chapter 1, Verse 32

न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च । किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥१-३२॥ Recitation, breakdown, reordering, translation and commentary.
4 minutes, 12 seconds
Episode Artwork

Chapter 1, Verse 33

येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च । त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥१-३३॥ Recitation, breakdown, reordering, and translation.
3 minutes, 32 seconds
Episode Artwork

Chapter 2, Verse 18

अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः । अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥२- १८॥ Recitation, breakdown, reordering, translation, and commentary.
3 minutes, 35 seconds
Episode Artwork

Chapter 3, Verse 11

देवान्भावयतानेन ते देवा भावयन्तु वः । परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥३- ११॥ Recitation, breakdown, reordering, translation, and commentary
3 minutes, 28 seconds
Episode Artwork

Chapter 2, Verse 8

न हि प्रपश्यामि ममापनुद्याद् यच्छोकमुच्छोषणमिन्द्रियाणाम् । अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम् ॥२- ८॥ Recitation, breakdown, reordering, and translation.
3 minutes, 40 seconds
Episode Artwork

Chapter 3, Verse 35

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् । स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥३- ३५॥ Recitation, breakdown, reordering, translation, and commentary.
3 minutes, 19 seconds
Episode Artwork

Chapter 5, Verses 13

सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी । नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥५- १३॥ Recitation, breakdown, reordering, translation, and commentary.
5 minutes, 6 seconds
Episode Artwork

Chapter 2, Verse 51

कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः । जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥२- ५१॥ Recitation, breakdown, reordering, and translation.
3 minutes, 32 seconds
Episode Artwork

Chapter 2, Verse 66

नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना । न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥२- ६६॥ Recitation, breakdown, reordering, translation, and commentary. Time magazine article reporting that religious people live longer. Article on how faith helps you cope with stress.
3 minutes, 31 seconds
Episode Artwork

Chapter 1, Verse 16

अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः । नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥१-१६॥ Recitation, breakdown, reordering, and translation.
2 minutes, 19 seconds
Episode Artwork

Chapter 2, Verse 14

मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः । आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ॥२- १४॥ Recitation, breakdown, reordering, translation, and commentary.
3 minutes, 53 seconds
Episode Artwork

Chapter 2, Verse 1

संजय उवाच तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् । विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥२- १॥ Recitation, breakdown, reordering, and translation.
2 minutes, 52 seconds
Episode Artwork

Chapter 3, Verse 41

तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ । पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ॥३- ४१॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes
Episode Artwork

Chapter 3, Verse 37

श्रीभगवानुवाच काम एष क्रोध एष रजोगुणसमुद्भवः । महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥३- ३७॥ Recitation, breakdown, reordering, translation, and commentary.
5 minutes, 7 seconds
Episode Artwork

Chapter 2, Verses 42-44

व्यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः । वेदवादरताः पार्थ नान्यदस्तीति वादिनः ॥२- ४२॥ कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् । क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ॥२- ४३॥ भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् । व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥२- ४४॥ Recitation, breakdown, reordering, translation, and commentary.
9 minutes, 36 seconds
Episode Artwork

Chapter 4, Verse 29

अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे । प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥४-२९॥ Recitation, breakdown, reordering, translation, and commentary.
3 minutes, 47 seconds
Episode Artwork

Chapter 2, Verse 16

नासतो विद्यते भावो नाभावो विद्यते सतः । उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥२- १६॥ Recitation, breakdown, reordering, translation, and commentary.
3 minutes, 51 seconds
Episode Artwork

Chapter 2, Verse 26

अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् । तथापि त्वं महाबाहो नैवं शोचितुमर्हसि ॥२- २६॥ Recitation, breakdown, reordering, and translation.
3 minutes, 20 seconds
Episode Artwork

Chapter 2, Verse 68

तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥२- ६८॥ Recitation, breakdown, reordering, translation, and commentary.
3 minutes, 13 seconds
Episode Artwork

Chapter 5, Verse 5

यत्सांख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते । एकं सांख्यं च योगं च यः पश्यति स: पश्यति ॥५- ५॥ Recitation, breakdown, reordering, translation, and commentary.
3 minutes, 59 seconds
Episode Artwork

Chapter 4, Verse 33

श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप । सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥४-३३॥ Recitation, breakdown, reordering, translation, and commentary.
6 minutes, 8 seconds
Episode Artwork

Chapter 5, Verse 16

ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः । तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥५- १६॥ Recitation, breakdown, reordering, and translation.
3 minutes, 11 seconds
Episode Artwork

Chapter 2, Verse 50

बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते । तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥२- ५०॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes, 33 seconds
Episode Artwork

Chapter 4, Verse 11

ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥४-११॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes, 21 seconds
Episode Artwork

Chapter 4, Verse 19

यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः । ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥४-१९॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes, 18 seconds
Episode Artwork

Chapter 1, Verse 47

संजय उवाच एवमुक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् । विसृज्य सशरं चापं शोकसंविग्नमानसः ॥१-४७॥ Recitation, breakdown, reordering, and translation.
3 minutes, 4 seconds
Episode Artwork

Chapter 4, Verse 31

यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् । नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ॥४-३१॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes, 26 seconds
Episode Artwork

Chapter 1, Verse 11

अयनेषु च सर्वेषु यथाभागमवस्थिताः । भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥१-११॥ Recitation, breakdown, reordering, translation, and commentary.
3 minutes, 57 seconds
Episode Artwork

Chapter 1, Verse 3

पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् । व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥१-३॥ Recitation, breakdown, reordering, translation and commentary.
3 minutes, 10 seconds
Episode Artwork

Chapter 3, Verse 22

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन । नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥३- २२॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes, 6 seconds
Episode Artwork

Chapter 2, Verse 34

अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् । सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते ॥२- ३४॥ Recitation, breakdown, reordering, and translation.
2 minutes, 52 seconds
Episode Artwork

Chapter 1, Verse 14

ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ । माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥१-१४॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes, 42 seconds
Episode Artwork

Chapter 2, Verse 52

यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति । तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥२- ५२॥ Recitation, breakdown, reordering, translation, and commentary.
3 minutes, 53 seconds
Episode Artwork

Chapter 2, Verse 30

देही नित्यमवध्योऽयं देहे सर्वस्य भारत । तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥२- ३०॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes, 23 seconds
Episode Artwork

Chapter 2, Verse 56

दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः । वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥२- ५६॥ Recitation, breakdown, reordering, and translation.
3 minutes, 19 seconds
Episode Artwork

Chapter 4, Verse 12

काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः । क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥४-१२॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes, 33 seconds
Episode Artwork

Chapter 2, Verse 69

या निशा सर्वभूतानां तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥२- ६९॥ Recitation, breakdown, reordering, translation, and commentary.
3 minutes, 56 seconds
Episode Artwork

Chapter 2, Verse 5

गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्ष्यमपीह लोके । हत्वार्थकामांस्तु गुरूनिहैव भुञ्जीय भोगान् रुधिरप्रदिग्धान् ॥२- ५॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes, 36 seconds
Episode Artwork

Chapter 4, Verse 24

ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥४-२४॥ Recitation, breakdown, reordering, translation, and commentary.
6 minutes, 1 second
Episode Artwork

Chapter 2, Verse 57

यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् । नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥२- ५७॥ Recitation, breakdown, reordering, and translation.
3 minutes, 45 seconds
Episode Artwork

Chapter 2, Verse 17

अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् । विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥२- १७॥ Recitation, breakdown, reordering, translation, and commentary.
3 minutes, 25 seconds
Episode Artwork

Chapter 3, Verse 31

ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः । श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥३- ३१॥ Recitation, breakdown, reordering, translation and commentary.
4 minutes, 18 seconds
Episode Artwork

Chapter 1, Verse 4

अत्र शूरा महेष्वासा भीमार्जुनसमा युधि । युयुधानो विराटश्च द्रुपदश्च महारथः ॥१-४॥ Recitation, breakdown, reordering, translation and commentary.
3 minutes, 26 seconds
Episode Artwork

Chapter 4, Verse 27

सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे । आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥४-२७॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes, 37 seconds
Episode Artwork

Chapter 2, Verse 58

यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥२- ५८॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes, 23 seconds
Episode Artwork

Chapter 4, Verse 4

अर्जुन उवाच अपरं भवतो जन्म परं जन्म विवस्वतः । कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥४-४॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes
Episode Artwork

Chapter 3, Verse 13

यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः । भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥३- १३॥ Recitation, breakdown, reordering, translation, and commentary
4 minutes, 45 seconds
Episode Artwork

Chapter 2, Verse 47

कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥२- ४७॥ Recitation, breakdown, reordering, translation, and commentary. Veritasium has a 12-minute video on how we take excessive credit for both success and failure.
5 minutes, 19 seconds
Episode Artwork

Chapter 1, Verse 41

अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः । स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकरः ॥१-४१॥ Recitation, breakdown, reordering, translation, and commentary.
3 minutes, 35 seconds
Episode Artwork

Chapter 2, Verse 6

न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः । यानेव हत्वा न जिजीविषाम- स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥२- ६॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes, 15 seconds
Episode Artwork

Chapter 4, Verse 42

योगसंन्यस्तकर्माणं ज्ञानसंछिन्नसंशयम् । आत्मवन्तं न कर्माणि निबध्नन्ति धनंजय ॥४-४१॥ Recitation, breakdown, reordering, translation, and commentary.
5 minutes, 35 seconds
Episode Artwork

Chapter 2, Verse 22

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि । तथा शरीराणि विहाय जीर्णा- न्यन्यानि संयाति नवानि देही ॥२- २२॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes, 2 seconds
Episode Artwork

Chapter 4, Verse 17

कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः । अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥४-१७॥ Recitation, breakdown, reordering, translation, and commentary.
3 minutes, 11 seconds
Episode Artwork

Chapter 3, Verse 10

सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः । अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥३- १०॥ Recitation, breakdown, reordering, translation, and commentary
3 minutes, 59 seconds
Episode Artwork

Chapter 4, Verse 22

यदृच्छालाभसंतुष्टो द्वन्द्वातीतो विमत्सरः । समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥४-२२॥ Recitation, breakdown, reordering, translation, and commentary.
5 minutes, 59 seconds
Episode Artwork

Chapter 3, Verse 28

तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः । गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥३- २८॥ Recitation, breakdown, reordering, translation and commentary. Stephen R. Covey on the distinction between the Circle of Influence and the Circle of Concern
5 minutes
Episode Artwork

Introduction

Motivation for the podcast. Definitions of 'संधि विच्छेद' and 'अन्वय.'
6 minutes, 5 seconds
Episode Artwork

Chapter 2, Verse 29

आश्चर्यवत्पश्यति कश्चिदेन- माश्चर्यवद्वदति तथैव चान्यः । आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित् ॥२- २९॥ Recitation, breakdown, reordering, translation, and commentary. This episode makes reference to the opening of the Tao Te Ching. A translation is available at the following link: http://thetaoteching.com/taoteching1.html
4 minutes, 26 seconds
Episode Artwork

Chapter 1, Verse 36

निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन । पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ॥१-३६॥ Recitation, breakdown, reordering, and translation.
3 minutes, 11 seconds
Episode Artwork

Chapter 1, Verse 9

अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः । नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥१-९॥ Recitation, breakdown, reordering, and translation.
2 minutes, 47 seconds
Episode Artwork

Chapter 3, Verse 14

अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः । यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥३- १४॥ Recitation, breakdown, reordering, translation, and commentary
4 minutes, 3 seconds
Episode Artwork

Chapter 3, Verse 4

न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते । न च संन्यसनादेव सिद्धिं समधिगच्छति ॥३- ४॥ Recitation, breakdown, reordering, and translation.
3 minutes, 4 seconds
Episode Artwork

Chapter 4, Verse 35

यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव । येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥४-३५॥ Recitation, breakdown, reordering, translation, and commentary.
5 minutes, 1 second
Episode Artwork

Chapter 3, Verse 1

अर्जुन उवाच ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन । तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥३- १॥ Recitation, breakdown, reordering, translation, and commentary.
3 minutes, 56 seconds
Episode Artwork

Chapter 1, Verse 15

पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः । पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥१-१५॥ Recitation, breakdown, reordering, and translation.
3 minutes, 26 seconds
Episode Artwork

Chapter 3, Verse 15

कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् । तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥३- १५॥ Recitation, breakdown, reordering, translation, and commentary
4 minutes
Episode Artwork

Chapter 3, Verse 18

नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन । न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥३- १८॥ Recitation, breakdown, reordering, translation, and commentary
3 minutes, 29 seconds
Episode Artwork

Chapter 1, Verse 10

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् । पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥१-१०॥ Recitation, breakdown, reordering, translation, and commentary.
3 minutes, 32 seconds
Episode Artwork

Chapter 4, Verse 28

द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे । स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ॥४-२८॥ Recitation, breakdown, reordering, translation, and commentary.
5 minutes, 15 seconds
Episode Artwork

Chapter 3, Verse 38

धूमेनाव्रियते वह्निर्यथादर्शो मलेन च । यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ॥३- ३८॥ Recitation, breakdown, reordering, translation, and commentary.
3 minutes, 37 seconds
Episode Artwork

Chapter 2, Verse 19

य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥२- १९॥ Recitation, breakdown, reordering, translation, and commentary.
3 minutes, 11 seconds
Episode Artwork

Chapter 2, Verse 59

विषया विनिवर्तन्ते निराहारस्य देहिनः । रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥२- ५९॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes, 26 seconds
Episode Artwork

Chapter 1, Verse 30

गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते । न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥१-३०॥ Recitation, breakdown, reordering, translation and commentary. This episode refers to the following scene: https://youtu.be/CWhPLnu4Wg4?t=71
4 minutes, 26 seconds
Episode Artwork

Chapter 4, Verse 25

दैवमेवापरे यज्ञं योगिनः पर्युपासते । ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥४-२५॥ Recitation, breakdown, reordering, translation, and commentary.
3 minutes, 56 seconds
Episode Artwork

Chapter 2, Verse 63

क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः । स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥२- ६३॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes, 30 seconds
Episode Artwork

Chapter 1, Verse 23

योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः । धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥१-२३॥ Recitation, breakdown, reordering, translation, and commentary.
3 minutes, 29 seconds
Episode Artwork

Chapter 1, Verse 19

स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् । नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥१-१९॥ Recitation, breakdown, reordering, and translation.
2 minutes, 40 seconds
Episode Artwork

Chapter 2, Verse 61

तानि सर्वाणि संयम्य युक्त आसीत मत्परः । वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥२- ६१॥ Recitation, breakdown, reordering, translation, and commentary.
6 minutes, 16 seconds
Episode Artwork

Chapter 2, Verse 33

अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि । ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ॥२- ३३॥ Recitation, breakdown, reordering, and translation.
3 minutes, 16 seconds
Episode Artwork

Chapter 4, Verse 38

न हि ज्ञानेन सदृशं पवित्रमिह विद्यते । तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥४-३८॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes, 43 seconds
Episode Artwork

Chapter 3, Verse 23

यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥३- २३॥ Recitation, breakdown, reordering, translation, and commentary.
3 minutes, 53 seconds
Episode Artwork

Chapter 5, Verse 1

अर्जुन उवाच संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि । यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥५- १॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes, 26 seconds
Episode Artwork

Chapter 3, Verse 24

उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् । संकरस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥३- २४॥ Recitation, breakdown, reordering, translation, and commentary.
3 minutes, 41 seconds
Episode Artwork

Chapter 1, Verses 17-18

काश्यश्च परमेष्वासः शिखण्डी च महारथः । धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥१-१७॥ द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते । सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ॥१-१८॥ Recitation, breakdown, reordering, and translation.
4 minutes, 52 seconds
Episode Artwork

Chapter 1, Verses 38-39

यद्यप्येते न पश्यन्ति लोभोपहतचेतसः । कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥१-३८॥ कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् । कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥१-३९॥ Recitation, breakdown, reordering, and translation.
5 minutes, 29 seconds
Episode Artwork

Chapter 1, Verse 7

अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम । नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥१-७॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes, 5 seconds
Episode Artwork

Chapter 1, Verse 8

भवान्भीष्मश्च कर्णश्च कृपश्च समितिंजयः । अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥१-८॥ Recitation, breakdown, reordering, translation, and commentary.
3 minutes, 37 seconds
Episode Artwork

Chapter 2, Verse 67

इन्द्रियाणां हि चरतां यन्मनोऽनु विधीयते । तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥२- ६७॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes, 2 seconds
Episode Artwork

Chapter 2, Verse 40

नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते । स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥२- ४०॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes, 5 seconds
Episode Artwork

Chapter 5, Verse 3

ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति । निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥५- ३॥ Recitation, breakdown, reordering, translation, and commentary.
3 minutes, 42 seconds
Episode Artwork

Chapter 2, Verse 36

अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः । निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ॥२- ३६॥ Recitation, breakdown, reordering, and translation.
2 minutes, 59 seconds
Episode Artwork

Chapter 4, Verse 41

योगसंन्यस्तकर्माणं ज्ञानसंछिन्नसंशयम् । आत्मवन्तं न कर्माणि निबध्नन्ति धनंजय ॥४-४१॥ Recitation, breakdown, reordering, translation, and commentary.
3 minutes, 51 seconds
Episode Artwork

Chapter 3, Verse 40

इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते । एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥३- ४०॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes, 8 seconds
Episode Artwork

Chapter 2, Verse 7

कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेताः । यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥२- ७॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes, 55 seconds
Episode Artwork

Chapter 4, Verse 6

अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् । प्रकृतिं स्वामधिष्ठाय संभवाम्यात्ममायया ॥४-६॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes, 6 seconds
Episode Artwork

Chapter 2, Verse 39

एषा तेऽभिहिता सांख्ये बुद्धिर्योगे त्विमां शृणु । बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥२- ३९॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes, 17 seconds
Episode Artwork

Chapter 4, Verse 13

चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः । तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ॥४-१३॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes, 33 seconds
Episode Artwork

Chapter 3, Verse 36

अर्जुन उवाच अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः । अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥३- ३६॥ Recitation, breakdown, reordering, translation, and commentary.
3 minutes, 47 seconds
Episode Artwork

Chapter 2, Verse 62

ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते । सङ्गात्संजायते कामः कामात्क्रोधोऽभिजायते ॥२- ६२॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes, 21 seconds
Episode Artwork

Chapter 4, Verse 20

त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः । कर्मण्यभिप्रवृत्तोऽपि नैव किंचित्करोति सः ॥४-२०॥ Recitation, breakdown, reordering, translation, and commentary.
3 minutes, 56 seconds
Episode Artwork

Chapter 5, Verses 11

कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि । योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥५- ११॥ Recitation, breakdown, reordering, translation, and commentary.
5 minutes, 4 seconds
Episode Artwork

Chapter 2, Verse 38

सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ । ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥२- ३८॥ Recitation, breakdown, reordering, translation, and commentary.
3 minutes, 40 seconds
Episode Artwork

Chapter 4, Verse 23

गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः । यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥४-२३॥ Recitation, breakdown, reordering, translation, and commentary.
3 minutes, 42 seconds
Episode Artwork

Chapter 2, Verse 13

देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा । तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥२- १३॥ Recitation, breakdown, reordering, translation, and commentary.
3 minutes, 56 seconds
Episode Artwork

Chapter 3, Verse 20

कर्मणैव हि संसिद्धिमास्थिता जनकादयः । लोकसंग्रहमेवापि संपश्यन्कर्तुमर्हसि ॥३- २०॥ Recitation, breakdown, reordering, and translation.
3 minutes, 29 seconds
Episode Artwork

Chapter 2, Verse 15

यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ । समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥२- १५॥ Recitation, breakdown, reordering, translation, and commentary.
3 minutes, 34 seconds
Episode Artwork

Chapter 5, Verse 6

संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः । योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ॥५- ६॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes, 17 seconds
Episode Artwork

Chapter 4, Verse 30

अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति । सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ॥४-३०॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes, 48 seconds
Episode Artwork

Chapter 3, Verse 16

एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः । अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥३- १६॥ Recitation, breakdown, reordering, translation, and commentary
3 minutes, 54 seconds
Episode Artwork

Chapter 3, Verse 9

यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः । तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥३- ९॥ Recitation, breakdown, reordering, translation, and commentary
5 minutes, 44 seconds
Episode Artwork

Chapter 2, Verse 46

यावानर्थ उदपाने सर्वतः संप्लुतोदके । तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥२- ४६॥ Recitation, breakdown, reordering, translation, and commentary.
2 minutes, 59 seconds
Episode Artwork

Chapter 5, Verses 17

तद्‌बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः । गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥५- १७॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes, 43 seconds
Episode Artwork

Chapter 4, Verse 16

किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः । तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥४-१६॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes, 29 seconds
Episode Artwork

Chapter 3, Verse 26

न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् । जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥३- २६॥ Recitation, breakdown, reordering, and translation.
5 minutes, 53 seconds
Episode Artwork

Chapter 2, Verse 10

तमुवाच हृषीकेशः प्रहसन्निव भारत । सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ॥२- १०॥ Recitation, breakdown, reordering, and translation.
4 minutes, 8 seconds
Episode Artwork

Chapter 2, Verse 2

श्रीभगवानुवाच कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् । अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥२- २॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes, 21 seconds
Episode Artwork

Chapter 1, Verse 43

दोषैरेतैः कुलघ्नानां वर्णसंकरकारकैः । उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥१-४३॥ Recitation, breakdown, reordering, translation, and commentary.
3 minutes, 26 seconds
Episode Artwork

Chapter 4, Verse 21

निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः । शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥४-२१॥ Recitation, breakdown, reordering, translation, and commentary.
5 minutes, 7 seconds
Episode Artwork

Chapter 2, Verse 35

भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः । येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥२- ३५॥ Recitation, breakdown, reordering, and translation.
3 minutes, 8 seconds
Episode Artwork

Chapter 4, Verse 15

एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः । कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥४-१५॥ Recitation, breakdown, reordering, translation, and commentary.
3 minutes, 53 seconds
Episode Artwork

Chapter 3, Verse 27

प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । अहंकारविमूढात्मा कर्ताहमिति मन्यते ॥३- २७॥ Recitation, breakdown, reordering, translation and commentary.
4 minutes
Episode Artwork

Chapter 1, Verses 20-21

अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः । प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डवः ॥१-२०॥ हृषीकेशं तदा वाक्यमिदमाह महीपते । अर्जुन उवाच सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥१-२१॥ Recitation, breakdown, reordering, translation, and commentary.
5 minutes, 18 seconds
Episode Artwork

Chapter 3, Verse 2

व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे । तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥३- २॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes, 40 seconds
Episode Artwork

Chapter 3, Verse 5

न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् । कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥३- ५॥ Recitation, breakdown, reordering, translation, and commentary
4 minutes
Episode Artwork

Chapter 4, Verse 37

यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन । ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥४-३७॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes, 6 seconds
Episode Artwork

Chapter 2, Verse 12

न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः । न चैव न भविष्यामः सर्वे वयमतः परम् ॥२- १२॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes, 15 seconds
Episode Artwork

Chapter 2, Verse 60

यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः । इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥२- ६०॥ Recitation, breakdown, reordering, translation, and commentary.
3 minutes, 37 seconds
Episode Artwork

Chapter 1, Verse 40

कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः । धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥१-४०॥ Recitation, breakdown, reordering, translation, and commentary.
3 minutes, 17 seconds
Episode Artwork

Chapter 1, Verse 1

धृतराष्ट्र उवाच धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः । मामकाः पाण्डवाश्चैव किमकुर्वत संजय ॥१-१॥ Recitation, breakdown, reordering, and translation.
2 minutes, 47 seconds
Episode Artwork

Chapter 2, Verse 70

आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् । तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ॥२- ७०॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes, 27 seconds
Episode Artwork

Chapter 1, Verse 24

संजय उवाच एवमुक्तो हृषीकेशो गुडाकेशेन भारत । सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥१-२४॥ Recitation, breakdown, reordering, and translation.
3 minutes, 1 second
Episode Artwork

Chapter 3, Verse 32

ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् । सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः ॥३- ३२॥ Recitation, breakdown, reordering, and translation.
3 minutes, 28 seconds
Episode Artwork

Chapter 3, Verse 30

मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा । निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥३- ३०॥ Recitation, breakdown, reordering, translation and commentary.
3 minutes, 38 seconds
Episode Artwork

Chapter 3, Verse 17

यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः । आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ॥३- १७॥ Recitation, breakdown, reordering, translation, and commentary
3 minutes, 34 seconds
Episode Artwork

Chapter 3, Verse 21

यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥३- २१॥ Recitation, breakdown, reordering, and translation.
3 minutes, 42 seconds
Episode Artwork

Chapter 3, Verse 6

कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् । इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ॥३- ६॥ Recitation, breakdown, reordering, translation, and commentary
4 minutes, 28 seconds
Episode Artwork

Chapter 2, Verse 49

दूरेण ह्यवरं कर्म बुद्धियोगाद्धनंजय । बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ॥२- ४९॥ Recitation, breakdown, reordering, translation, and commentary.
3 minutes, 54 seconds
Episode Artwork

Chapter 3, Verse 42

इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः । मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥३- ४२॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes, 18 seconds
Episode Artwork

Chapter 2, Verse 23

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥२- २३॥ Recitation, breakdown, reordering, translation, and commentary. Visit https://en.wikipedia.org/wiki/Neti_neti for an article on 'neti neti' meditation.
2 minutes, 52 seconds
Episode Artwork

Chapter 4, Verse 40

अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति । नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥४-४०॥ Recitation, breakdown, reordering, translation, and commentary.
3 minutes, 50 seconds
Episode Artwork

Chapter 2, Verse 72

एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति । स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥२- ७२॥ Recitation, breakdown, reordering, translation, and commentary.
5 minutes
Episode Artwork

Chapter 3, Verse 19

तस्मादसक्तः सततं कार्यं कर्म समाचर । असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः ॥३- १९॥ Recitation, breakdown, reordering, and translation.
3 minutes, 8 seconds
Episode Artwork

Chapter 1, Verse 2

संजय उवाच दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा । आचार्यमुपसंगम्य राजा वचनमब्रवीत् ॥१-२॥ Recitation, breakdown, reordering, translation and commentary.
2 minutes, 59 seconds
Episode Artwork

Chapter 1, Verse 12

तस्य संजनयन्हर्षं कुरुवृद्धः पितामहः । सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥१-१२॥ Recitation, breakdown, reordering, and translation.
3 minutes, 4 seconds
Episode Artwork

Chapter 3, Verse 29

प्रकृतेर्गुणसंमूढाः सज्जन्ते गुणकर्मसु । तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् ॥३- २९॥ Recitation, breakdown, reordering, translation and commentary.
3 minutes, 48 seconds
Episode Artwork

Chapter 5, Verse 4

सांख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः । एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ॥५- ४॥ Recitation, breakdown, reordering, translation, and commentary.
3 minutes, 41 seconds
Episode Artwork

Chapter 1, Verse 46

यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः । धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥१-४६॥ Recitation, breakdown, reordering, and translation.
2 minutes, 40 seconds
Episode Artwork

Chapter 1, Verse 31

निमित्तानि च पश्यामि विपरीतानि केशव । न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥१-३१॥ Recitation, breakdown, reordering, translation and commentary.
3 minutes, 9 seconds
Episode Artwork

Chapter 2, Verse 24

अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च । नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥२- २४॥ Recitation, breakdown, reordering, translation, and commentary.
3 minutes, 25 seconds
Episode Artwork

Chapter 3, Verse 12

इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः । तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥३- १२॥ Recitation, breakdown, reordering, translation, and commentary
4 minutes, 52 seconds
Episode Artwork

Chapter 4, Verse 26

श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति । शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति ॥४-२६॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes, 2 seconds
Episode Artwork

Chapter 4, Verse 8

परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥४-८॥ Recitation, breakdown, reordering, translation, and commentary.
3 minutes, 54 seconds
Episode Artwork

Chapter 5, Verse 14

न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः । न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥५- १४॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes, 14 seconds
Episode Artwork

Chapter 4, Verse 36

अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः । सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ॥४-३६॥ Recitation, breakdown, reordering, translation, and commentary.
4 minutes, 11 seconds
Episode Artwork

Chapter 2, Verse 64

रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् । आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥२- ६४॥ Recitation, breakdown, reordering, translation, and commentary.
3 minutes, 31 seconds
Episode Artwork

Chapter 1, Verse 45

अहो बत महत्पापं कर्तुं व्यवसिता वयम् । यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥१-४५॥ Recitation, breakdown, reordering, and translation.
3 minutes, 5 seconds
Episode Artwork

Chapter 2, Verse 3

क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते । क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥२- ३॥ Recitation, breakdown, reordering, translation, and commentary.
3 minutes, 47 seconds
Episode Artwork

Chapter 5, Verses 8-9

नैव किंचित्करोमीति युक्तो मन्येत तत्त्ववित् । पश्यञ्श्रृण्वन्स्पृशञ्जिघ्रन्नश्नन्‌गच्छन्स्वपञ्श्वसन् ॥५- ८॥ प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि । इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥५- ९॥ Recitation, breakdown, reordering, translation, and commentary.
7 minutes, 11 seconds
Episode Artwork

Chapter 3, Verse 25

सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत । कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम् ॥३- २५॥ Recitation, breakdown, reordering, and translation.
3 minutes, 44 seconds
Episode Artwork

Chapter 2, Verse 11

श्रीभगवानुवाच अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे । गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥२- ११॥ Recitation, breakdown, reordering, translation, and commentary.
5 minutes, 13 seconds